Expectation Sanskrit Meaning
अपेक्षा, प्रत्याशा, व्यपेक्षा
Definition
आसञ्जनस्य क्रिया भावो वा।
कार्यनिमित्तयोरन्योन्याभिसम्बन्धः।
पर्याप्तस्य अवस्था भावो वा।
गुणादीनाम् उनाधिक्यस्य विचारः।
मनोधर्मविशेषः।
मनसः अवस्था यस्यां कोऽपि किमपि वस्त्वोः प्राप्तिः आशंसते।
यस्मिन् आशास्ते।
न्यायशास्त्रानुसारेण वाक्यार्थज्ञानस्य हेतुषु
Example
पिता पुत्रस्य सफलजीवनस्य अपेक्षां कुरुते। / सत्यामपि तपःसिद्धौ नियमापेक्षया संश्रयाय।
रामस्य तुलायां श्यामः अधिकः चतुरः अस्ति।
भवतः एषा आकाङ्क्षा नासीत् अस्माकम्।
आकाङ्क्षा योग्यता संनिद्धिः तथा च त
Impious in SanskritNortheastward in SanskritCinch in SanskritHemorrhoid in SanskritVillain in SanskritRow in SanskritExpired in SanskritTurn To in SanskritRaft in SanskritWay in SanskritStream in SanskritImpartial in SanskritHydrated Lime in SanskritForesightful in SanskritIndustry in SanskritVoluptuous in SanskritDeodar Cedar in SanskritWrinkle in SanskritLightning in SanskritBore in Sanskrit