Expedition Sanskrit Meaning
अभियानम्, प्रवृत्तिः
Definition
कञ्चित् महत्वपूर्णं कार्यं सम्पादयितुं प्रवर्तमानः उपक्रमः।
विशिष्टस्य तत्त्वस्य प्रचारार्थं क्रियमाणानि कार्याणि।
Example
जनान् साक्षरं कर्तुं सर्वकारेण साक्षरतायाः अभियानम् आचर्यते।
सः अभियानस्य समर्थकः अस्ति।
Rugged in SanskritDoll in SanskritDestruct in SanskritVaporise in SanskritPali in SanskritCuriosity in SanskritThirty-fourth in SanskritTransitoriness in SanskritCivilized in SanskritUncut in SanskritInsanity in SanskritAbduction in SanskritGrass in SanskritThreshold in SanskritRed Coral in SanskritDistracted in SanskritGentility in SanskritConcentration in SanskritSpring Chicken in SanskritMan in Sanskrit