Experience Sanskrit Meaning
अनुभव, अवगम्, अवबुध्, ज्ञा, परिणतप्रज्ञ, परीक्षण, प्रतीति, बहुदर्शित्व, बुध्, भुज्, वेदन
Definition
तद् ज्ञानम् यद् निरीक्षणेन प्रयोगेन वा लभ्यते।
सुखदुःखादीनाम् अनुभावकः मानसः व्यापारः।
मानसिकदुःखस्य शारीरिकपीडायाः वा संवेदनानुकूलः व्यापारः।
सुखदुःखादिविकाराणाम् भुक्तिः।
प्रयोगानुकूलव्यापारः।
सुखदुःखप्रतीत्यनुकूलः व्यापारः।
अवबोधनानुकूलः व्यापारः।
स्त्रीपुंसयोः अन्योन्यसंयोगानुकूलः व्यापारः।
सा घटना या क
Example
अस्य कार्यस्य अनुभवः अस्ति। / अनुभवं वचसा सखि लुम्पसि।
चेतनाविहीनं शरीरम् अनुभूत्या रहितम्।
विवाहादनन्तरं द्वित्राणि वर्षाणि यावत् गीता श्वशुरगृहे पीडाम् अन्वभवत्।
स्वकर्मस्य फलम् भुनक्ति
पुरुषः यथा कर्म तथैव फलं भुङ्क्ते।
अतीते संवत्सरद्वये अहं
Revenge in SanskritAdmonitory in SanskritSagittarius The Archer in SanskritUndisputed in SanskritShovel in SanskritBite in SanskritPhylogenesis in SanskritHoof in SanskritExcept in SanskritImprint in SanskritDemented in SanskritSlew in SanskritIntermediator in SanskritLiver in SanskritShellfish in SanskritFifty-nine in SanskritDemon in SanskritScarlet Wisteria Tree in SanskritCopperplate Engraving in SanskritWriting in Sanskrit