Experienced Sanskrit Meaning
अनुभविन्, कोविद, पक्व, परिपक्व
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यस्य कार्यादीनाम् अनुभवो अस्ति।
रसपूर्णं मृदु तथा च परिणतं फलम्/ कठीनस्य अन्नस्य मृदुभूतम् अन्नम्।
येन विद्या सम्पादिता।
यद् क्वथ्यते।
यः ज्ञायते।
यः पूर्णतया विकसितः।
यस्य अनुभवः बहुदर्शित्वं च वर्तते।
यस्मिन् यक्तिञ्चित् कार्यं कर्तुं विशिष्टा
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
अस्य कार्यस्य कृते अनुभविनः पुरुषस्य आवश्यकता अस्ति।
सः पक्वम् आम्रं खादति।
अद्य सभायां बहवः पण्डिताः जनाः अभ्यभाषन्त।
क्वथितात् अन्नात् शरीरं ऊर्जां प्राप्नोति।
एतद् कार्यं ज्ञातारं दातव्यम्।
प्रगल्भा मतिः एव व
Immature in SanskritAutomobile Horn in SanskritAutocratic in SanskritContagious Disease in SanskritDo in SanskritGlom in SanskritLook For in SanskritGrin in SanskritIndivisible in SanskritCommingle in SanskritHawaii Island in SanskritPorter in SanskritEconomist in SanskritGrooming in SanskritBluejacket in SanskritKudos in SanskritEgret in SanskritTwig in SanskritLigature in SanskritOff in Sanskrit