Experient Sanskrit Meaning
अनुभविन्, कोविद, पक्व, परिपक्व
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यस्य कार्यादीनाम् अनुभवो अस्ति।
रसपूर्णं मृदु तथा च परिणतं फलम्/ कठीनस्य अन्नस्य मृदुभूतम् अन्नम्।
येन विद्या सम्पादिता।
यद् क्वथ्यते।
यः ज्ञायते।
यः पूर्णतया विकसितः।
यस्य अनुभवः बहुदर्शित्वं च वर्तते।
यस्मिन् यक्तिञ्चित् कार्यं कर्तुं विशिष्टा
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
अस्य कार्यस्य कृते अनुभविनः पुरुषस्य आवश्यकता अस्ति।
सः पक्वम् आम्रं खादति।
अद्य सभायां बहवः पण्डिताः जनाः अभ्यभाषन्त।
क्वथितात् अन्नात् शरीरं ऊर्जां प्राप्नोति।
एतद् कार्यं ज्ञातारं दातव्यम्।
प्रगल्भा मतिः एव व
Unendurable in SanskritHalite in SanskritBabe in SanskritPutrefaction in SanskritSense Impression in SanskritFuture in SanskritOrphic in SanskritOrphaned in SanskritPiddling in SanskritCheerfulness in SanskritMirthfully in SanskritStorage Room in SanskritMercury in SanskritIdiom in SanskritDivide in SanskritDischarge in SanskritSlowness in SanskritMiddleman in SanskritValor in SanskritViridity in Sanskrit