Experiment Sanskrit Meaning
परीक्षणम्, परीक्षा, प्रतीत्यम्, प्रयोगः
Definition
कार्यादिषु प्रथमकृतिः।
रोगस्य दूरीकरणार्थे कृता प्रक्रिया।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
वस्तुनः उपयोजनक्रिया।
क्रियायाः अन्तः।
अन्यस्य क्रोधादिभावाभिव्यञ्जकस्य अनुकरणम्।
यद् उपयुज्यते तत्।
कार्ये प्रधानाङ्गीभूतोपकारकद्रव्यम्।
ग्राम्यपशुविशेषः-यः विषाणहीनः चतुष्पादः।
ज
Example
आगच्छ अस्य कार्यस्य आरम्भं करवाम।
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
तस्य कार्यस्य परिणामः विपरितः जातः।
अस्मिन् रङ्गे रामस्य अभिनयः प्रशंसनीयः।
अस्माकं राष्
Second in SanskritPlume in SanskritTumescent in SanskritWithal in SanskritBickering in SanskritBig in SanskritCommitted in SanskritGramme in Sanskrit14th in SanskritCurcuma Longa in SanskritOminous in SanskritPrestige in SanskritBeingness in SanskritEnvious in SanskritContinuation in SanskritVitriol in SanskritAditi in SanskritDeal Out in SanskritVoluntary in SanskritWork-shy in Sanskrit