Expert Sanskrit Meaning
अभिज्ञः, कुशलः, तज्ज्ञः, निपुणः, विज्ञः
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यः विषयम् सविशेषं जानाति।
कस्मिन्नपि विषये निपुणः।
यस्मिन् यक्तिञ्चित् कार्यं कर्तुं विशिष्टा योग्यता अस्ति सः ।
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
सः त्वग्रोगस्य तज्ज्ञः अस्ति।
अध्यात्मनः विज्ञानिनां पुरुषाणाम् इदं सम्मेलनम् अस्ति।
प्रवीणेभ्यः प्रशिक्षणस्य आवश्यकता न भवति ।
Daylight in SanskritLink Up in SanskritShow in SanskritCastrate in SanskritEtymologizing in SanskritLook in SanskritAgaze in SanskritChannel in SanskritMending in SanskritBowel Movement in SanskritTrigonella Foenumgraecum in SanskritGrouping in SanskritVituperation in SanskritRavishment in SanskritJack in SanskritGolden Ager in SanskritIntensity in SanskritDoorkeeper in SanskritEverest in SanskritIrradiation in Sanskrit