Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Expert Sanskrit Meaning

अभिज्ञः, कुशलः, तज्ज्ञः, निपुणः, विज्ञः

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यः विषयम् सविशेषं जानाति।
कस्मिन्नपि विषये निपुणः।
यस्मिन् यक्तिञ्चित् कार्यं कर्तुं विशिष्टा योग्यता अस्ति सः ।

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
सः त्वग्रोगस्य तज्ज्ञः अस्ति।
अध्यात्मनः विज्ञानिनां पुरुषाणाम् इदं सम्मेलनम् अस्ति।
प्रवीणेभ्यः प्रशिक्षणस्य आवश्यकता न भवति ।