Expiation Sanskrit Meaning
निष्कृतिः, पापनिष्कृतिः, पापापनुत्तिः, पावनम्, प्रायश्चित्तम्, प्रायश्चित्तिः, प्रायश्चेतनम्
Definition
सः चित्तवृत्तिविशेषः यः अन्यैः जनैः दत्तां पीडां सहते तथा च तां प्रतिहर्तुं न इच्छति दण्डयितुं वा।
त्यजनस्य भावः।
पापक्षयमात्रसाधनं कर्म।
कञ्चित् प्रति औदासिन्यम्।
कस्मादपि कार्यात् निष्कृतेः क्रिया।
दोषादीनां दूरीकरणम्।
करात् मुक्तिः।
अभिभवस्य क्रियाः ।
Example
वीराणाम् आभूषणं क्षमा।
पत्न्यापत्ययोः त्यागेन न सः सुखम् अलभत्। / ""न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति [मनु. 8.329]
हिन्दूधर्मीयाः स्वपापानां प्रायश्चित्तम् आचरितुं तीर्थस्थानं गच्छन्ति अथवा दानादीन् कुर्वन्ति।
सः मह्यं करस्य परिहाराय विविधान् प्रकारान् अकथयत्।
मनुष्
Can in SanskritStomach in SanskritTurn A Profit in SanskritGreat Millet in SanskritGuide in SanskritAppease in SanskritProcreation in SanskritEsteem in SanskritTire in SanskritDebate in SanskritContent in SanskritPendent in SanskritMountainous in SanskritUnhinged in SanskritStraight Off in SanskritUs Congress in SanskritProud in SanskritBrush Off in SanskritEasiness in SanskritBreast in Sanskrit