Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Expiation Sanskrit Meaning

निष्कृतिः, पापनिष्कृतिः, पापापनुत्तिः, पावनम्, प्रायश्चित्तम्, प्रायश्चित्तिः, प्रायश्चेतनम्

Definition

सः चित्तवृत्तिविशेषः यः अन्यैः जनैः दत्तां पीडां सहते तथा च तां प्रतिहर्तुं न इच्छति दण्डयितुं वा।
त्यजनस्य भावः।
पापक्षयमात्रसाधनं कर्म।
कञ्चित् प्रति औदासिन्यम्।
कस्मादपि कार्यात् निष्कृतेः क्रिया।
दोषादीनां दूरीकरणम्।

करात् मुक्तिः।
अभिभवस्य क्रियाः ।

Example

वीराणाम् आभूषणं क्षमा।
पत्न्यापत्ययोः त्यागेन न सः सुखम् अलभत्। / ""न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति [मनु. 8.329]
हिन्दूधर्मीयाः स्वपापानां प्रायश्चित्तम् आचरितुं तीर्थस्थानं गच्छन्ति अथवा दानादीन् कुर्वन्ति।
सः मह्यं करस्य परिहाराय विविधान् प्रकारान् अकथयत्।
मनुष्