Expiration Sanskrit Meaning
उच्छ्वसितः, उच्छ्वासः, रेचकः, रेचनम्, विनिश्वसितः, शुष्मः
Definition
वेदनोपहतत्वाद् कृतम् दीर्घं निश्वसनम्।
समापनस्य क्रिया।
नासिकायाः मुखात् वा वायोः त्यागः।
प्राणिनां नासिकायाः मुखात् वा निर्गतः वायुः।
Example
परिदेवनात् अनन्तरं रामः स्व वृतान्तं न्यवेदयत्।
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
उच्छ्वासं कर्तुं श्यामः काठिन्यम् अनुभवति।
निश्वासे अङ्गाराम्लवायोः मात्रा अधिका वर्तते।
Unknown Quantity in SanskritSet Back in SanskritMumble in SanskritMarch in SanskritMendacious in SanskritMine in SanskritSenior Citizen in SanskritKindhearted in SanskritDevelop in SanskritFrog in SanskritSherbet in SanskritPutting To Death in SanskritMountain Pass in SanskritFriend in SanskritActually in SanskritPlus in SanskritHalt in SanskritField Of Battle in SanskritMan in SanskritSprout in Sanskrit