Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Expiration Sanskrit Meaning

उच्छ्वसितः, उच्छ्वासः, रेचकः, रेचनम्, विनिश्वसितः, शुष्मः

Definition

वेदनोपहतत्वाद् कृतम् दीर्घं निश्वसनम्।
समापनस्य क्रिया।
नासिकायाः मुखात् वा वायोः त्यागः।
प्राणिनां नासिकायाः मुखात् वा निर्गतः वायुः।

Example

परिदेवनात् अनन्तरं रामः स्व वृतान्तं न्यवेदयत्।
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
उच्छ्वासं कर्तुं श्यामः काठिन्यम् अनुभवति।
निश्वासे अङ्गाराम्लवायोः मात्रा अधिका वर्तते।