Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Expired Sanskrit Meaning

पर्यवेत, बहिर्भूत

Definition

यस्य उपयुक्ततायाः अवधिः समाप्तः।
मृत्युरहिताः।
यस्य समयसीमा समाप्ता।

Example

गतावधिकानि भेषजानि न उपयोक्तव्यानि।
ईश्वरः शाश्वतः अस्ति। /मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः यत् क्रौञ्चमिथुनाद् एकमवधीः काममोहितम्।
पुराणं कथयति अमृतपानेन जीवः अमरः भवति।
बहिर्भूतानाम् औषधानां सेवनं प्राणहरं भवति।