Expired Sanskrit Meaning
पर्यवेत, बहिर्भूत
Definition
यस्य उपयुक्ततायाः अवधिः समाप्तः।
मृत्युरहिताः।
यस्य समयसीमा समाप्ता।
Example
गतावधिकानि भेषजानि न उपयोक्तव्यानि।
ईश्वरः शाश्वतः अस्ति। /मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः यत् क्रौञ्चमिथुनाद् एकमवधीः काममोहितम्।
पुराणं कथयति अमृतपानेन जीवः अमरः भवति।
बहिर्भूतानाम् औषधानां सेवनं प्राणहरं भवति।
Desertion in SanskritHusband in SanskritEyeshot in SanskritPlaying in SanskritPalate in SanskritBig in SanskritNotwithstanding in SanskritIntroverted in SanskritEncounter in SanskritLate in SanskritSexual Practice in SanskritConceive in SanskritDeath in SanskritEffect in SanskritGarden in SanskritRapidly in SanskritLimning in SanskritSalinity in SanskritProfit in SanskritColonized in Sanskrit