Expiry Sanskrit Meaning
अत्ययः, अन्तः, अन्तकः, अन्तकालः, अपगमः, अपायः, अवसानम्, उपरतिः, कथाशेषता, कालः, कालदण्डः, कालधर्मः, कालान्तकः, कीर्तिशेषता, जीवनत्यागः, जीवोत्सर्गः, तनुत्यागः, दिष्टान्तकः, दीर्घनिद्रा, देहक्षयः, नरान्तकः, नाशः, निधनम्, निःसरणम्, पञ्चता, पञ्चत्त्वम्, प्रयाणम्, प्रलयः, प्राणवियोगः, मरणम्, मरिमा, महानिद्रा, मृतम्, मृतिः, मृत्युः, लोकान्तरता, विनाशः, व्यापदः, संस्थानम्, संस्थितिः, हान्द्रम्
Definition
समापनस्य क्रिया।
Example
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
High-handedness in SanskritAssamese in SanskritResidency in SanskritKeep in SanskritDeadly Sin in SanskritPenetration in SanskritRawness in SanskritUnadulterated in SanskritHorridness in SanskritChore in SanskritRetainer in SanskritIndecorous in SanskritStream in SanskritBird Of Minerva in SanskritGarden Egg in SanskritIll in SanskritBoast in SanskritUterus in SanskritLion in SanskritCocoanut in Sanskrit