Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Explain Sanskrit Meaning

द्योतय, निरूपय, प्रकाशय, प्रवच्, विवृ, विशदीकृ, व्यंजय, व्यंज्, व्यञ्जय, व्यञ्ज्, व्याकृ, व्याख्या, व्याचक्ष्, स्पष्टीकृ, स्फुटीकृ

Definition

शोकेन आकुलस्य प्रत्यायनानुकूलः व्यापारः।
कस्यचन विषयस्य अवबोधनानुकूलः व्यापारः।
कस्यचन विषयस्य सविस्तरं विवरणानुकूलः व्यापारः।
बोधप्रेरणानुकूलः व्यापारः।
हितस्य बोधनानुकूलः व्यापारः।

Example

यूनः पुत्रस्य मृत्युना शोकाकुलं कुलं बान्धवाः सान्त्वयन्ति।
अध्यापकः बालकं गणितम् ज्ञापयति
आचार्यः कबीरस्य काव्यं व्याख्याति।
सः पथभ्रष्टं बालकं प्रबोधयति।
माता तं समबोधयत् परं सः तथा न आचरितवान्।