Explain Sanskrit Meaning
द्योतय, निरूपय, प्रकाशय, प्रवच्, विवृ, विशदीकृ, व्यंजय, व्यंज्, व्यञ्जय, व्यञ्ज्, व्याकृ, व्याख्या, व्याचक्ष्, स्पष्टीकृ, स्फुटीकृ
Definition
शोकेन आकुलस्य प्रत्यायनानुकूलः व्यापारः।
कस्यचन विषयस्य अवबोधनानुकूलः व्यापारः।
कस्यचन विषयस्य सविस्तरं विवरणानुकूलः व्यापारः।
बोधप्रेरणानुकूलः व्यापारः।
हितस्य बोधनानुकूलः व्यापारः।
Example
यूनः पुत्रस्य मृत्युना शोकाकुलं कुलं बान्धवाः सान्त्वयन्ति।
अध्यापकः बालकं गणितम् ज्ञापयति
आचार्यः कबीरस्य काव्यं व्याख्याति।
सः पथभ्रष्टं बालकं प्रबोधयति।
माता तं समबोधयत् परं सः तथा न आचरितवान्।
Pine in SanskritObstruction in SanskritDesolate in SanskritModern in SanskritBeam Of Light in SanskritCover Up in SanskritGet Along in SanskritSpeedily in SanskritVisible Light in SanskritEquus Caballus in SanskritCurcuma Longa in SanskritWoody in SanskritRough in SanskritAcknowledgment in SanskritBound in SanskritFruit in SanskritMightiness in SanskritOpening in SanskritBenignity in SanskritUtilized in Sanskrit