Explication Sanskrit Meaning
प्रकटीकरणम्, विवरणम्, विवृतिः, व्यक्तिकरणम्, व्याख्या, व्याख्यानम्
Definition
अन्यस्यां भाषायां निरूपणम्।
क्लिष्टवाक्यादीनां स्पष्टीकरणम्।
दानादि-सद्गुण-प्रभवाद् विद्या-कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता जनेषु श्रुतिः।
यः किमपि न वदति।
कस्यापि विषयस्य विस्तरेण कृतं वर्णनम्।
कस्यापि शब्दस्य पदस्य वा अर्थस्य भावस्य वा स्पष्टीकरणार्थे कृतं कथनम्।
कस्यचित् विचारस्य मतस्य वा सम्यक् प्रकारेण प्रतिपादनम्।
अनुवाद
Example
रामायणस्य भाषान्तरं नैकासु भाषासु दृश्यते।
संस्कृतश्लोकानाम् विवरणं सुलभं नास्ति।
सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी गमिष्यामि उपहास्यताम्। प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः॥
सः रामायणस्य टीकां लिखति।
गुरुः सत्यस्य व्याख्यां कथयति।
अस्मिन् काव्ये मातृत्वभावस्य निरूपणं