Explode Sanskrit Meaning
दारय, दॄ, भञ्ज्
Definition
अन्तःस्थितायाः उष्णतायाः वेगेन बहिः उत्सर्जनम्।
पुष्परुपेण विकसनानुकूलव्यापारः।
कस्यापि वस्तुनः खण्डनानुकूलः व्यापारः।
प्रस्फोटरूपेण शरीरे उत्पन्नानुकूलः व्यापारः।
विषयुक्तः अथवा अपरूपः गण्डः।
अग्निचूर्णादीनां स्फोटेन उत्पन्नः शब्दः।
कठिनस्य वस्तुनः आघातेन सङ्घातस्य शकलीभवनानुकूलः व्यापारः।
अन्तर्भागे मृदूनि वस्त
Example
स्फोटे विंशति जनाः मृताः।
सूर्यस्य किरणैः नैकानि पुष्पाणि विकसन्ति स्म।
काचपात्रं हस्तात् च्युते एव अभञ्जत्।
ग्रीष्मे शुभस्य शरीरे स्फोटाः स्फुटन्ति।
विस्फोटकः भज्यते चेत् रोगः प्रसरति।
घटः भज्यते।
अत्र प्रायः ज्वालामुखी उत्क्षिपति।
स्फोटः अस्फोटीत्
Garmented in SanskritCitrus Grandis in SanskritContamination in SanskritBlouse in SanskritCastrate in SanskritAdvantaged in SanskritAmah in SanskritSummon in SanskritScene in SanskritArduous in SanskritParcel Out in SanskritBaby in SanskritDisobedient in SanskritHold Up in SanskritKama in SanskritFledged in SanskritClean-cut in SanskritStatue in SanskritCurcuma Longa in SanskritGive in Sanskrit