Exploitation Sanskrit Meaning
शोषणम्
Definition
कस्यापि वस्तुनः रसनिःसरणक्रिया।
यद् उपयुज्यते तत्।
तत् पात्रं यस्मिन् दुह्यते।
गोमहिष्यादेः स्तनात् दुग्धनिःसारणम्।
दुर्बलान् वञ्चयित्वा तेषां परिश्रमाणाम् आयस्य वा कपटेन लाभः।
कामदेवस्य बाणविशेषः।
Example
वृक्षादयः भूमेः रसस्य अवशोषणं करोति।
अस्माकं राष्ट्रे तण्डुलानां बहूपयोगः कुर्वन्ति।
गोपालः दोहनपात्रे दुग्धं दोग्धि।
आज्ञापकः कर्मकराणां शोषणं करोति।
कामदेवस्य हस्ते बाणः शोभते।
Coalesce in SanskritOctober in SanskritProhibition in SanskritConsiderably in SanskritLink in SanskritImpregnable in SanskritWinter in SanskritComponent in SanskritSombre in SanskritNursery Rhyme in SanskritTorrid Zone in SanskritCarpentry in SanskritStudy in SanskritEuropean Economic Community in SanskritIntegrity in SanskritProtuberance in SanskritHirudinean in SanskritChinese Parsley in SanskritOverturn in SanskritFront in Sanskrit