Explosion Sanskrit Meaning
विदारणम्, विस्फोटः, स्फूर्जनम्, स्फोटः, स्फोटनम्
Definition
सुषिरवस्तुनः आवरणे छेदानुकूलः व्यापारः येन अन्तर्निहितानि वस्तूनि बहिः पतन्ति दृश्यन्ते वा।
अन्तःस्थितायाः उष्णतायाः वेगेन बहिः उत्सर्जनम्।
दुग्धादीनां जलविलगीभवनानुकूलः व्यापारः।
विषयुक्तः अथवा अपरूपः गण्डः।
अग्निचूर्णादीनां स्फोटेन उत्पन्नः शब्दः।
अन्तर्भागे मृदूनि वस्तु
Example
तस्य पोटलिका अपटयत् ततः सर्वाणि वस्तूनि अध्वनि प्रविकीर्णानि च।
स्फोटे विंशति जनाः मृताः।
ग्रीष्मे दुग्धम् अम्लीभवति।
विस्फोटकः भज्यते चेत् रोगः प्रसरति।
एकस्य धूमकेतोः पृथिव्याः वायुमण्डले स्फूर्जनस्य आशङ्का अस्ति।
Enchantment in SanskritYarn in SanskritLadder in SanskritTurmeric in SanskritDebate in SanskritStaring in SanskritCatch Some Z's in SanskritStowage in SanskritRabbit in SanskritBit in SanskritStage in SanskritUnion Of Burma in SanskritFlower Petal in SanskritGreek Capital in SanskritScarlet Wisteria Tree in SanskritBrainy in SanskritArtocarpus Heterophyllus in SanskritBroadband in SanskritBird Of Night in SanskritBill in Sanskrit