Explosive Sanskrit Meaning
विस्फोटकः
Definition
यः अपरिमितं व्ययं करोति।
रोगविशेषः,यस्मिन् दुष्टरक्तेन गोस्तनज-नरगात्रजेषु मसूरि-सदृश-पूयाः दृश्यन्ते।
विस्फोटकः पदार्थः यः दूरवेधिन्यादिषु उपयुज्यते।
यः उड्डयते।
यः औष्ण्येन आघातेन वा प्रस्फोटति।
विषयुक्तः अथवा अपरूपः गण्डः।
यः विस्फोटं करोति।
अतीव शक्त्या वा अतीव प्रव
Example
दिनेशः अपव्ययी व्यक्तिः अस्ति।
ग्रीष्मे मसूरिकायाः प्रकर्षेण प्रादुर्भावः भवति।
स्फोटके अनलचूर्णम् अस्ति।
काकः ययी खगः अस्ति।
आग्नेयचूर्णम् इत्यादयः पदार्थाः विस्फोटकाः सन्ति।
विस्फोटकः भज्यते चेत् रोगः प्रसरति।
विस्फ
Unworkable in SanskritProfit in SanskritAddicted in Sanskrit38 in SanskritThirsty in SanskritSis in SanskritPopulate in SanskritForemost in SanskritRib in SanskritRima Oris in SanskritUnlearned in SanskritEquus Caballus in SanskritTrice in SanskritMathematical Statistician in SanskritFeebleness in SanskritNature in SanskritSwing in SanskritCommendable in SanskritCognize in SanskritMolar in Sanskrit