Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Exposed Sanskrit Meaning

अनाच्छादितः, अनावृत्तः, आवरणशून्यः

Definition

यस्य आश्रयः नास्ति।
यद् आवृत्तः नास्ति।
यः आश्रयरहितः।
मेघरहितः।
यत् गुप्तं नास्ति।
यद् न ज्ञातम्।
यः आवरणप्रावरणविरहितः अस्ति।
तत् स्थानं यद् अनाच्छादितम् अस्ति।
यः न बद्धः।
यस्मिन् विषये बहवः जनाः जानन्ति।
यस्मिन् दीप्तिः अस्ति अथवा यस्य वर्णः आभाय

Example

सुरेन्द्र महोदयः असहायानां सहायं करोति।
एषा संस्था निराश्रितान् आश्रयं प्रयच्छति।
निरभ्रे आकाशे रात्रौ नक्षत्रमणडलं शोभते।
एषा अगुप्ता वार्ता ज्ञातुं शक्यते भवान्।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
नग्नः बालकः भूम्यां क्रीडति।
प्रातः आकाशदेशे अट