Exposure Sanskrit Meaning
आलोकलेख्यम्
Definition
वस्त्वादिषु वर्तमानस्य आवरणस्य दूरीकरणम्।
जलदर्पणादिषु दृश्यमाना कस्यापि वस्तुनः छाया।
कस्यापि वस्तुनः यथावस्तु कृता प्रतिकृतिः।
कार्यादीसम्बन्धी वर्णनम्।
कस्यापि वस्तुनः आरेखिता सा प्रतिकृतिः या तस्य विवरणं करोति।
शोभनस्य अवस्था भावो वा।
आलोकलेखयन्त्रेण कारितं चित्रम्।
काठिन्यपूर्णं कार्यम्।
दूरदर्शनप्र
Example
गृहमन्त्रिणा गान्धीमहोदयस्य प्रतिमायाः अनावरणम् कृतम्।
यदा देवर्षिः नारदः जले स्वस्य प्रतिबिम्बम् अपश्यत् तदा तेन मर्कटः दृष्टः।
तेन स्वस्य प्रकोष्ठे महापुरुषाणां आलेखाः स्थापिताः।
तेन स्वस्य कार्यस्य विवरणं कथितम्।
तेन स्वस्य प्राणान् आपदि क्षिप्त्वा जले पतितः
Endeavor in SanskritRevilement in SanskritInfective in SanskritRock in SanskritDecease in SanskritTrust in SanskritInclination in SanskritShining in SanskritFuturity in SanskritSudra in SanskritTympanum in SanskritLead in SanskritForerunner in SanskritNatural Event in SanskritCurcuma Domestica in SanskritNavy Man in SanskritGoing Away in SanskritKnitting in SanskritJuicy in SanskritAzadirachta Indica in Sanskrit