Express Sanskrit Meaning
अभिव्यञ्ज्, आविष्कृ, व्यक्तीकृ, व्यञ्ज्
Definition
स्वस्य भावानां प्रकटनानुकूलः व्यापारः।
सुस्पष्टरूपेण विना कञ्चित् विभ्रमम्।
यद् केन अपि व्यवधानेन विना सम्पूर्णतया दृश्यते स्पष्टीकरोति वा।
यस्य प्रकटनं जातम्।
जलार्द्रवस्तुनः बलप्रयोगेण जलनिष्कासनानुकूलव्यापारः।
यः वेगेन गच्छति।
रसस्य अभिषेवणानुकूलः व्यापारः।
यद् स्वच्छतया न अवगम्यते।
अतिशयेन व
Example
सः स्वविचारान् अभिव्यनक्ति।
भोः, अधुना यत् किम् अपि अहं वक्ष्यामि तत् सर्वं स्पष्टं वक्ष्यामि।
आचार्यः छात्रान् पाचनतन्त्रं कृष्णफलके तस्य सुस्पष्टं चित्रम् आलिख्य पाठितवान्।
किमर्थम् अभिव्यक्तान् भावान् गोपायसि।
सः धूतवस्त्रान् निष्पीडयत
Palma Christ in SanskritOrganized in SanskritExcess in SanskritNatural in SanskritHonestness in SanskritArmoured Combat Vehicle in SanskritCake in SanskritSame in SanskritCurcuma Domestica in SanskritGlue in SanskritLake in SanskritStep in SanskritCluster in SanskritEmbellished in SanskritProcuress in SanskritManly in SanskritThence in SanskritFisher in SanskritUnborn in SanskritProvincial in Sanskrit