Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Expression Sanskrit Meaning

अभिधानम्, अभिव्यक्तिः, अभिव्यञ्जना, पदम्, प्रकटनम्, मुखम्

Definition

मनुष्यजातीयः कोऽपि।
अवयवविशेषः- आकटि अधमाङ्गं, मनुष्यादयः अनेन सरन्ति।
अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।
यां दृष्ट्वा तत्सदृशा क्रियमाणा क्रिया।
रसयुक्तं पद्यमयं वाक्यम्।
पद्यस्य चतुर्थांशः।
कस्यापि पछ्चाद् धावनस्य क्रिया।
आकस्मिकं गोचरत्वम्

Example

वने चरतः मम पादः बहु क्लेशम् अन्वभवत्
साधुजनानाम् अनुकरणं करणीयम्।
मेघदूतम् इति पद्यकाव्यम् प्रसिद्धम्।
प्रभुरामचन्द्रस्य चरणैः दण्डकारण्यम् पुनीतम्।
अस्य दोहा इति काव्य प्रकारस्य प्रथमं चरणं स्पष्टीकरोतु।
श्यामः स्वपितुः अनुसरणम् करोति।
स्तम्