Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Expulsion Sanskrit Meaning

त्यजनम्, निराक्रिया, परिवासः, बहिष्करणम्, बहिष्कारः, व्यवच्छेदः

Definition

कस्यचित् विषयस्य विरोधं प्रदर्शयितुं कृतः तस्य विषयस्य त्यागः।
कस्माच्चित् स्थानात् क्षेत्रात् वा अपनयनम् इत्येवंरूपः दण्डः।
निष्कासनस्य क्रिया।
वस्तुनः बहिर्निःसारणम्।

Example

गान्धीमहोदयेन विदेशीनां वस्तूनां बहिष्कारः कृतः।
मङ्गलुना अन्यजातीयया युवत्या सह विवाहः कृतः अतः तस्य जात्याः विवासः जातः।
रामेण अन्यजातीयया युवतिना सह विवाहः कृतः अतः समाजः तस्य बहिष्कारम् अकरोत्।
वर्षाकाले जलस्य निष्कासनं सम्यक् न भव