Extended Sanskrit Meaning
अभिवृद्ध, पर्याप्त, पृथु, बहल, महाकार, विशाल, विस्तारित, विस्तीर्ण, विस्तृत
Definition
यद् आवृत्तः नास्ति।
मेघरहितः।
शरीरस्थः रक्तजधातुविशेषः।
यत् गुप्तं नास्ति।
यस्य शरीरं अतिविशालम्।
तत् स्थानं यद् अनाच्छादितम् अस्ति।
यः न बद्धः।
यस्य काया दृढा अस्ति।
कुराणग्रन्थे वर्तमानं वाक्यम्।
यस्य चत्वारः अपि भुजाः कोणाः च समानाः।
यस्मिन् विस्तारः अस्ति।
यस्य
Example
निरभ्रे आकाशे रात्रौ नक्षत्रमणडलं शोभते।
मांसं गर्भस्थबालकस्य अष्टभिर्मासैः भवति।
एषा अगुप्ता वार्ता ज्ञातुं शक्यते भवान्।
हनुमान् सुरसाराक्षसीं महाकायं रूपम् अदर्शयत्।
प्रातः आकाशदेशे अटनं स्वास्थ्यवर्धकम् अस्ति।
उन्मुक्ताः खगाः गगने विहरन्ति।
एकेन लघुकायेन मल्लेन दृढकायः
Water Clock in SanskritOrderly in SanskritCrossroads in SanskritVarlet in Sanskrit27th in SanskritCore in SanskritTransfixed in SanskritComplaint in SanskritKnowledge in SanskritLeery in SanskritBorax in SanskritVegetable in SanskritTraveller in SanskritTalk in SanskritGambler in SanskritGreenness in SanskritSplendour in SanskritPull Ahead in SanskritLibelous in SanskritEconomize in Sanskrit