Extension Sanskrit Meaning
प्रसारणम्
Definition
दैर्घ्यं विस्तारः च।
कस्यचित् विषयस्य व्याप्तेः अवस्था भावः वा।
कस्यापि विषयस्य चर्चा तस्य प्रसारः च।
आकाशवाण्याः माध्यमेन सङ्गीतभाषणादीनां श्रावणस्य उद्देशेन प्रसरणस्य क्रिया।
Example
भारतदेशस्य विस्तारः आ हिमालयात् कन्याकुमारीं यावत् अस्ति।
शिक्षायाः प्रसारेण एव देशस्य उन्नतिः शक्या।
विज्ञापनं प्रसारणस्य उचितं साधनम् अस्ति।
एषा आकाशवाणी भोपालप्रदेशस्य संचारणस्य केन्द्रम् अस्ति।
Conjoin in SanskritGautama Buddha in SanskritBooze in SanskritConflate in SanskritRun in SanskritWheat in SanskritImmix in SanskritOrnamentation in SanskritBackground Knowledge in SanskritHabitation in SanskritDeaf in SanskritHooter in SanskritEgg Cell in SanskritVisible Radiation in SanskritDiplomat in SanskritInspect in SanskritDisorganised in SanskritMourning in SanskritUntutored in SanskritThrill in Sanskrit