Extensive Sanskrit Meaning
पर्याप्त, पृथु, बहल, महाकार, विशाल, विस्तीर्ण, विस्तृत, व्यापक
Definition
यद् आवृत्तः नास्ति।
यत् स्वक्षेत्रे तथा च चतुर्षु दिक्षु व्याप्य स्थितः।
मेघरहितः।
यत् गुप्तं नास्ति।
उत्तम-स्वभाव-युक्तः।
यस्य शरीरं अतिविशालम्।
तत् स्थानं यद् अनाच्छादितम् अस्ति।
यः न बद्धः।
यः विशेष्यत्वेन महत्त्वं भजते।
यस्य काया दृढा अस्ति।
अग्रे जातः।
वयसा अधिकः।
यः दैर्घ
Example
लोकमानसे तुलसीविरचितस्य राम-चरित-मानसस्य व्यापकः प्रभावः अस्ति।
निरभ्रे आकाशे रात्रौ नक्षत्रमणडलं शोभते।
एषा अगुप्ता वार्ता ज्ञातुं शक्यते भवान्।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
हनुमान् सुरसाराक्षसीं महाकायं रूपम् अदर्शयत्।
प्रातः आकाशदेशे अट
Hear in SanskritSeed in SanskritAngel in SanskritDouble in SanskritTintinnabulation in SanskritSubdue in SanskritSlanderous in SanskritLater in SanskritWelter in SanskritLuckiness in SanskritLeafy in SanskritWear Down in SanskritDesirous in SanskritOpponent in SanskritBeam in SanskritLecherousness in SanskritSyllabic Script in SanskritDidactics in SanskritCock in SanskritKindly in Sanskrit