Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Extensive Sanskrit Meaning

पर्याप्त, पृथु, बहल, महाकार, विशाल, विस्तीर्ण, विस्तृत, व्यापक

Definition

यद् आवृत्तः नास्ति।
यत् स्वक्षेत्रे तथा च चतुर्षु दिक्षु व्याप्य स्थितः।
मेघरहितः।
यत् गुप्तं नास्ति।
उत्तम-स्वभाव-युक्तः।
यस्य शरीरं अतिविशालम्।
तत् स्थानं यद् अनाच्छादितम् अस्ति।
यः न बद्धः।
यः विशेष्यत्वेन महत्त्वं भजते।
यस्य काया दृढा अस्ति।
अग्रे जातः।
वयसा अधिकः।
यः दैर्घ

Example

लोकमानसे तुलसीविरचितस्य राम-चरित-मानसस्य व्यापकः प्रभावः अस्ति।
निरभ्रे आकाशे रात्रौ नक्षत्रमणडलं शोभते।
एषा अगुप्ता वार्ता ज्ञातुं शक्यते भवान्।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
हनुमान् सुरसाराक्षसीं महाकायं रूपम् अदर्शयत्।
प्रातः आकाशदेशे अट