Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Extent Sanskrit Meaning

अवधिः, मर्यादा, विस्तारः, सीमा

Definition

कस्यपि वस्तुनः सूचिवत् अग्रभागः।
कस्यापि वस्तुनः दैर्घ्यस्य अवधिः।
कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
कार्य समापनार्थम् सम्प्राप्तः कालः।
व्यवहारादिविषयकः विहितः नियमः।
उत्तमः व्यवहारः।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
सुखासने उरुजङ्घयोर्मध्यभागस्य ऊर्ध

Example

दुर्योधनः श्रीकृष्णाय अकथयत् नाहं ददामि सूच्याः अग्रेण तुल्यां भूमिम् अपि पाण्डवेभ्यः।
अस्याः स्थाल्याः प्रान्तः क्षीणः अस्ति।
तेन दण्डेन आघातः कृतः।
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
ऋणप्रत्यर्पणाय भवते चतुर्णां दिनानाम् अवधिः दीयते।