External Sanskrit Meaning
बहिर्भव, बहिर्भूत, बहिस्थ, बाहीक, बाह्य, वहिर्वर्तिन्
Definition
शरीरस्य बाह्यभागे वर्तमानः अवयवः।
बहिः वर्तते इति।
यद् आवश्यकं नास्ति।
स्वस्य कुटुम्बात् समाजात् वा बहिस्थः।
बहिः वर्तमानः।
बहिःस्थम् अङ्गम्।
यः कस्मादपि वर्गात् क्षेत्रात् वा भिन्नः अस्ति अथवा बहिस्थः अस्ति ।
पूजनस्य आरम्भे क्रियमाणं कार्यम् ।
बहिस्थात् आगतः मनुष्यः ।
Example
हस्तः इति एकः बाह्य-शारीरिक-भागः अस्ति।
भवतां रुग्णः बाह्ये कक्षे अस्ति।
अनावश्यकं कार्यं मा कुरु।
सः परेषां जनानां साहाय्यं करोति।
सः यन्त्रस्य बाह्यस्य भागस्य संमार्जनं करोति।
हस्तौ कर्णौ इत्यादयः बहिष्करणानि सन्ति।
पाटलनवमालिकादयः पुष्पद्रुमाः सन्ति ।
बहिरङ्गम् अन्ते आहूयः सः तं भोजनम् अददत् ।
Basil in SanskritMerge in SanskritPatient in SanskritJuicy in SanskritPealing in SanskritBlackness in SanskritArrest in SanskritWealth in SanskritMagical in SanskritMidweek in SanskritIchor in SanskritDancer in SanskritGive The Axe in SanskritBlueish in SanskritArchitectural Plan in SanskritCow Chip in SanskritHorse in SanskritValour in SanskritSluggish in SanskritAcknowledgement in Sanskrit