Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

External Organ Sanskrit Meaning

बहिष्करणम्

Definition

शरीरस्य बाह्यभागे वर्तमानः अवयवः।
बहिः वर्तते इति।
यद् आवश्यकं नास्ति।
बहिःस्थम् अङ्गम्।
यः कस्मादपि वर्गात् क्षेत्रात् वा भिन्नः अस्ति अथवा बहिस्थः अस्ति ।
पूजनस्य आरम्भे क्रियमाणं कार्यम् ।
बहिस्थात् आगतः मनुष्यः ।

Example

हस्तः इति एकः बाह्य-शारीरिक-भागः अस्ति।
भवतां रुग्णः बाह्ये कक्षे अस्ति।
अनावश्यकं कार्यं मा कुरु।
हस्तौ कर्णौ इत्यादयः बहिष्करणानि सन्ति।
पाटलनवमालिकादयः पुष्पद्रुमाः सन्ति ।
बहिरङ्गम् अन्ते आहूयः सः तं भोजनम् अददत् ।