Extinct Sanskrit Meaning
नष्ट, लुप्त, विनष्ट
Definition
यः उपस्थितः नास्ति।
यस्य नाशः जातः।
अदर्शनविशिष्टः।
यद् सदृशं अन्यद् नास्ति।
यस्य ज्ञानं नेत्रमात्रेण न भवति।
यः सहजतया न लभ्यते।
यः पलायते।
अल्पप्रमाणेन वर्तमानः।
यस्य अस्तित्वं नास्ति ।
Example
अद्य श्यामः कक्षायाम् अनुपस्थितः अस्ति।
अधुना डायनासोर इति लुप्तः प्राणी।
ईश्वरस्य अदृश्या शक्तिः सर्वव्यापिनी अस्ति।
अधुना नगरेषु शुद्धः वायुः दुर्लभः जातः।
बापूसदृशः जनाः विरलाः सन्ति।
डायनासोर इति एकः लुप्तः
Dreadfulness in SanskritBasil in SanskritUnbelieving in SanskritExplain in SanskritArm in SanskritAbandon in SanskritRoad in SanskritAdvance in SanskritSaint in SanskritEach Day in SanskritLust in SanskritExamine in SanskritWaterfall in SanskritMosquito in Sanskrit63 in SanskritYoke in SanskritTension in SanskritCow Pie in SanskritWickedness in SanskritBow in Sanskrit