Extra Sanskrit Meaning
अतिरिक्त, अपरः, अपरञ्च, अपरम्, अपरे, अपिच
Definition
उक्ताद् ज्ञाताद् वा अधिकः।
सङ्ख्यामात्रादीनां बाहुल्यम्।
अधिकस्य अवस्था भावो वा।
यस्य उपयोगः न कृतः अतः यद् परिशिष्यते।
अधिकमात्रया।
अधिकेन भागेन सम्बद्धः।
यः निर्धारिताद् अधिकः अस्ति।
आवश्यकायाः मात्रायाः अधिकम्।
Example
मातरं विना अपरः कः अस्ति भवतः गृहे।
धनस्य अधिकतया कारणात् सः गर्विष्ठः।
अवशिष्टं भोजनम् आच्छाद्य स्थापय।
अद्य बहु प्रहसितम् मया।
एकः उपायः कथयतु येन अधिकात् अपसर्तुं शक्येत।
अस्य भागस्य अधिकतरः भागः वनेन व्याप्तः अस्ति।
अद्
Corruption in SanskritBombinate in SanskritDeterminist in SanskritLuscious in SanskritFemale in SanskritNectar in SanskritRaspberry in SanskritFuture in SanskritKing in SanskritHuman in SanskritCleaning in SanskritVerbatim in SanskritTactical in SanskritNeck in SanskritEssay in SanskritRouse in SanskritFixing in SanskritAnxious in SanskritPreface in SanskritMortise Joint in Sanskrit