Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Extract Sanskrit Meaning

अपनी

Definition

देवतादीनां विशिष्टे कार्यार्थे संसारे प्राणिनां शरीरं धारयित्वा पृथिव्याम् आगमनम्।
उन्नतस्थानात् अधोगमनस्य क्रिया।
प्रमाणरूपेण साक्षीरूपेण वा गृहीतः लेखादीनाम् अंशः।
नद्यादीनां जलाशयानां तटे अश्मादिभिः घट्टितः सोपानमार्गः यः कलशादिषु जलभरणार्थे तथा च स्नानार्थे अथवा नौकावतरणार्थे उपयुज्यते।
जलं रसं वा शोषणाजन्य पानानुकूलः व्यापारः।
अन्येषां चित्तस्य आकर्षणानु

Example

प्रभुरामचन्द्रस्य अवतारः त्रेतायुगे अभवत्।
सावधानेन मनसा पर्वतात् अवरोहणं कर्तव्यम्।
सः घट्टे उपविश्य नौकार्थे प्रत्युपातिष्ठत।
वृक्षैः भूमीजलम् आपीयते।
भगवतः रामचन्द्रस्य रूपं मैथिलान् विमोहयति।
व्याधः धनुषः प्रत्यञ्चा वितनोति।
आहितुण्डिकः बालकस्य शरीरात् सर्पविषम् अपानयत्।