Extradition Sanskrit Meaning
प्रत्यर्पणम्
Definition
अन्यस्मात् स्थानात् पूर्वं स्थानं प्रति संयोगस्य क्रिया।
कस्यापि वस्तुनः पदार्थस्य वा पुनः दानस्य क्रिया ।
कस्मिन्नपि देशे स्थितः अन्यदेशस्य अपराधिनः गृहित्वा तस्मै एव देशाय पुनः अर्पणस्य क्रिया।
Example
आपणिकेन प्रत्यर्पणस्य कृते आनिताः पदार्थाः न स्वीकृताः ।
पाकिस्तानदेशः ब्रिटेनदेशात् मुशर्रफस्य प्रत्यर्पणम् इच्छति।
Liquid Body Substance in SanskritAtomic Number 80 in SanskritNude in Sanskrit45 in SanskritDateless in SanskritBay Leaf in SanskritUnendurable in SanskritFlax in SanskritImpracticable in SanskritEncircled in SanskritExclude in SanskritAxis Of Rotation in SanskritGarden Egg in SanskritBickering in SanskritVoluptuous in SanskritMortified in SanskritUnblinking in SanskritBhang in SanskritAdministration in SanskritSubcontinent in Sanskrit