Extreme Sanskrit Meaning
प्रचुर, प्रज्य, प्रभूत, भूयिष्ठ, विपुल
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
विना कमपि सङ्केतम्।
कस्यापि वस्तुनः दैर्घ्यस्य अवधिः।
यस्मिन् स्वादो नास्ति।
यद् शेषरहितम्।
अन्ते भवः।
आयतेः अन्तः।
यस्य सीमा नास्ति।
न गण्यम्।
यद् विभक्तं नास्ति।
अत्यन्तम् श्रेयान्।
सङ्ख्यामात्रादीनां बाहुल्यम्।
यत् दारयितुं भङ्क्तुं वा न शक्यते।
अधिकस्य
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
अस्याः स्थाल्याः प्रान्तः क्षीणः अस्ति।
अद्यतनीयं भोजनं अस्वादिष्टम्।
मम कार्यं समाप्तम् ।
ग्रामस्य अन्तिमायां सीमायां मन्दिरं अस्ति।
भवत्याः शाटिकायाः उपान्तं कण्टके लग्नम्।
अद्य सभायाम् असङ्ख्याः जनाः सन्ति।
अखण्डस्य भारतदेशस्य ए
Say in SanskritBurdensome in SanskritNew York Minute in SanskritMahatma Gandhi in SanskritPoison Mercury in SanskritDecked in SanskritVerbatim in SanskritSpermatozoan in SanskritArise in SanskritThought Process in SanskritLibertine in SanskritPractice Of Medicine in SanskritBalarama in SanskritPreface in SanskritBeam Of Light in SanskritBreathe in SanskritLone in SanskritEncounter in SanskritRay in SanskritReflection in Sanskrit