Exuberance Sanskrit Meaning
उल्लासः
Definition
अधिकस्य अवस्था भावो वा।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
कान्तेः शोभा।
शक्तिवर्धकः मनोवेगः।
मनसि अभीष्टकार्यार्थे उप्पन्नं सुखदायकं प्लवनम्।
यस्य विवेचनं क्रियते।
आनन्दपूर्णम्।
Example
धनस्य अधिकतया कारणात् सः गर्विष्ठः।
सः आनन्देन जीवनं यापयति।
तस्य आभा मुखोपरि दृश्यते।
सचिनः उत्साहेन वल्लनं करोति।
वध्वाः मनसि पतिमिलनस्य कृते तरङ्गाः उद्भवन्ति।
सः उल्लासेन अन्यस्य सेवां करोति।
Illiterate Person in SanskritHate in SanskritMake in SanskritJoyous in SanskritPurport in SanskritPeach in SanskritNim Tree in SanskritEnd in SanskritHemorrhoid in SanskritLac in SanskritAtomic Number 80 in SanskritCapture in SanskritTwin in SanskritNirvana in SanskritDifference in SanskritMisunderstanding in SanskritProposed in SanskritStunned in SanskritBreak Away in SanskritHet Up in Sanskrit