Exuberant Sanskrit Meaning
ओजस्विन्, कान्तिमत्, तेजस्विन्
Definition
मेषादिद्वादशराश्यान्तर्गतः पञ्चमः राशिः स च मघापूर्वफल्गुनीसमुदायोत्तरफल्गुनीप्रथमपादेन भवति।
आनन्देन सहितः।
येन प्रतिष्ठा लब्धा।
सङ्ख्यामात्रादीनां बाहुल्यम्।
यस्मिन् तेजः अस्ति।
वस्तूनां रक्तगुणत्वद्योतनार्थे उपयुज्यमानं विशेषणम्।
यस्य उपयोगः न कृतः
Example
अधुना सूर्यः सिंहे अस्ति।
सन्तुष्टस्य जीवनम् आनन्दि अस्ति।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
महात्मना कथितं यद् तव पुत्रः तेजस्वी भवति।
रक्ते गुणे तत्वं रक्तम् इति उच्यते।
अवशिष्टं भोजनम् आच्छाद्य स्थापय
Unbecoming in SanskritRose in SanskritBroom in SanskritMulishness in SanskritUnstained in SanskritImpotence in SanskritDaucus Carota Sativa in SanskritBlend in SanskritStream in SanskritBirthmark in SanskritCommutation in SanskritScratch Up in SanskritPlanned in SanskritVisible Radiation in SanskritKing in SanskritRawness in SanskritAutumn Pumpkin in SanskritKindred in SanskritMt Everest in SanskritHabitation in Sanskrit