Exult Sanskrit Meaning
आनन्द्, परितुष्, प्रमुद्, प्रसद्, प्रहृष, प्रीय, मद्, विनन्द्, संतुष्, सन्तुष्, सम्परिमुद्, संहृष्, हृष्
Definition
गात्राणां दलानां वा अन्योन्यविश्लेषः।
यः प्रसीदतिः।
कस्यचित् वस्तुनः महत्तायाः कारणात् मनसि वर्तमानः भावः।
कस्यचन क्रियापलापेन व्यवहारेण सन्तुष्टीभवनस्य क्रिया ।
Example
सूर्योदये पद्मं फुल्लं भवति।
सर्वदा एव गर्वेण आचर्यमाणः धनिकः अद्य सर्वेषां पुरतः लज्जितः जातः।
सीमा स्वस्य वैवाहिक जीवनकारणे अतीव तुष्यति ।
Libeler in SanskritSupervisor in SanskritChannel in SanskritTwenty-four Hour Period in SanskritTwenty-ninth in SanskritWarm in SanskritHydrargyrum in SanskritComprehend in SanskritEnlightenment in SanskritDrape in SanskritSelf-denial in SanskritComprehensiveness in SanskritEarlobe in SanskritBackward in SanskritHaste in SanskritRelationship in SanskritAcuteness in SanskritHusband in SanskritMan in SanskritTen-fold in Sanskrit