Eye Sanskrit Meaning
अक्षि, अम्बकम्, ईक्षणम्, केन्द्रम्, चक्षुः, तपनम्, दर्शनम्, दृक्, दृशा, दृशिः, दृष्टिः, देवदीपः, दैवदीपः, द्शी, नयनम्, नेत्रम्, प्रेक्षणं, मध्यः, लोचनम्, विलोचनम्, वीक्षणम्, सूच्याक्षः
Definition
अनुभूतविषयज्ञानम्।
कस्यापि वृत्तस्य परिधेः पङ्क्तेः वा याथार्थेन मध्ये वर्तमानो बिन्दुः।
यस्मात् अङ्कुरोत्पत्तिर्भवति तद् बीजस्थं स्थानम्।
कस्यापि स्थानादिनाम् केन्द्रस्थानम्।
अवयवविशेषः-दर्शनेन्द्रियम्।
तत् स्थानं यत्र सुरक्षारक्षकाः रक्षार्थे उपविशन्ति।
कस्यापि विशेषकार्यार्थे जनानां संमेलनस्य स्थानम्।
कस्या
Example
शैशवस्य स्मृत्या मनः प्रसीदति।
अस्य वृत्तस्य केन्द्रबिन्दुं छिन्दन्तीं रेखां लिखतु।
बीजे नैकाः अङ्कुरणबिन्दवः सन्ति।
अधुना भारतदेशस्य मध्यभागे अतीव वृष्टिः भवति।
तस्याः चक्षुंषी मृगीवत् स्तः।
अद्य नगरे एकस्यां बलस्थित्यां मादकद्रव्यस्य यानं ग्रहितम्।
स्वतन्