Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Eye Infection Sanskrit Meaning

अर्जुनरोगः

Definition

नेत्रच्छदे जातः लघुगण्डः।
यः पित्रोः एकाकी पुत्रः अस्ति।
केसरिणः पत्नी हनुमतः माता।
कुन्तेः तृतीयः पुत्रः।
खगविशेषः- सः शोभनः खगः यस्य पुच्छं दीर्घम् अस्ति।
चन्दनादिभिः लिप्ता नारी।
वर्णविशेषः- यस्य वर्णः दुग्धवत् अस्ति।

एकः उन्नतः वृक्षः यस्य उच्चता

Example

अर्जुनरोगेण सः पीडितः अस्ति।
श्यामः मम अर्जुनः अस्ति।
शास्त्रानुसारेण अञ्जना पूर्वजन्मनि पुञ्जिकस्थली नाम्नी अप्सरा आसीत्।
अर्जुनः महान् धनुर्धरः आसीत्।
मयूरः भारतस्य राष्ट्रियः खगः अस्ति।
ऋषिकुमारेण