Eye Infection Sanskrit Meaning
अर्जुनरोगः
Definition
नेत्रच्छदे जातः लघुगण्डः।
यः पित्रोः एकाकी पुत्रः अस्ति।
केसरिणः पत्नी हनुमतः माता।
कुन्तेः तृतीयः पुत्रः।
खगविशेषः- सः शोभनः खगः यस्य पुच्छं दीर्घम् अस्ति।
चन्दनादिभिः लिप्ता नारी।
वर्णविशेषः- यस्य वर्णः दुग्धवत् अस्ति।
एकः उन्नतः वृक्षः यस्य उच्चता
Example
अर्जुनरोगेण सः पीडितः अस्ति।
श्यामः मम अर्जुनः अस्ति।
शास्त्रानुसारेण अञ्जना पूर्वजन्मनि पुञ्जिकस्थली नाम्नी अप्सरा आसीत्।
अर्जुनः महान् धनुर्धरः आसीत्।
मयूरः भारतस्य राष्ट्रियः खगः अस्ति।
ऋषिकुमारेण
Admonish in SanskritComputation in SanskritRue in SanskritPretender in SanskritMilk in SanskritUnfaltering in SanskritDeliberateness in SanskritCome Back in SanskritExpatiate in SanskritSixty-three in SanskritAssaulter in SanskritAtaractic in SanskritGlutton in SanskritShield in SanskritHard Drink in SanskritNirvana in SanskritGravity in SanskritEach Day in SanskritIll-natured in SanskritStand in Sanskrit