Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Eyebrow Sanskrit Meaning

चिल्लिका, भृकुटिः, भ्रूः

Definition

शरनिःक्षेपयन्त्रम्।
नयनोर्ध्वभागरोमराजी।
दर्शनस्य क्रिया।
क्रोधेन युक्ता दृष्टिः।

Example

एष व्याघ्रः तस्य लुब्धकस्य धनुषः निःसृतेन बाणेन हतः ।
कथकलीनर्तकः भ्रुकुटिभिः नृत्यमुद्रां करोति।
स्वामिनः भ्रूकुटिं दृष्ट्वा एव भृत्यः अगच्छत्।