Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Eyelid Sanskrit Meaning

नेत्रच्छद, नेत्रपट

Definition

वृक्षादिनिष्पन्नं बीजं यद् अन्नरूपेण उपयुज्यते।
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
यः श्रुतिम्पन्नः।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
सः

Example

सः शस्यान् क्रीणाति।
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
तीव्रेण शब्देन तस्य एकाग्रता भग्ना।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
आप्तस्तु यथार्थ वक्ता।
सः प्रतिदिनं घृतेन अक्ताः पोलिकाः ख