Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Eyeliner Sanskrit Meaning

अञ्जनम्

Definition

यः न जायते।
तारानैर्मल्यकारित्वेन युक्तं कज्जलम्।
देवताविशेषः यः सृष्टेः जनकः अस्ति।
निर्गताः जनाः यस्मात्।

पर्वतेषु जायमानः।
उष्णकटिबन्ध्येषु प्रदेशेषु विद्यमाना एकवर्षीया वनस्पतिः यस्याः प्रयोगः औषधेषु क्रियते।
नीलवर्णीयः श्वेतवर्णीयः वा द्युतिमत् खनिज

Example

न हि जातो न जायेऽहं न जनिष्ये कदाचन। क्षेत्रज्ञः सर्वभूतानां तस्मादहम् अजः स्मृतः।
अञ्जनस्य प्रयोगेन नेत्रे व्याधिरहिते भवतः।
नारदः ब्रह्मणः पुत्रः अस्ति।
सन्ताः निर्जने स्थाने वसन्ति।

सः पर्वतीयैः वृक्षैः सम्बद्धं ज्ञानम् अर्जयति।
सूर्यावर्तस्य पत्रेभ्यः तैलम् उत्पाद्यते।
पार्वतेयं पञ्जाबराज्यस्य वितस्तायां प्राप