Eyeshot Sanskrit Meaning
दर्शनपथः, विलोचनपथः
Definition
यस्मात् अङ्कुरोत्पत्तिर्भवति तद् बीजस्थं स्थानम्।
निर्गताः जनाः यस्मात्।
अवयवविशेषः-दर्शनेन्द्रियम्।
सा शक्तिः यया जीवाः पश्यन्ति।
किमपि वस्तु कमपि विषयं वा अधिकृत्य कृतं चिन्तनम्।
सूच्यां वर्तमानं छिद्रम्।
दर्शनस्य क्रिया।
लोहनिर्मितं दण्डसदृशम् उपकरणं येन भूम्यादि खन्यते।
यावत् दूरं नेत्राभ
Example
बीजे नैकाः अङ्कुरणबिन्दवः सन्ति।
सन्ताः निर्जने स्थाने वसन्ति।
तस्याः चक्षुंषी मृगीवत् स्तः।
गिद्धस्य दृष्टिः अतिसुक्ष्मा अस्ति।
अस्माकं मतेन भवताम् इदं कार्यं न समीचिनम्।
अनीता सूच्याक्षे सूत्रं योजयति।
गोपालः कीलार्थे लोहदण्डेन खनति।
यावत् पर्यन्तं सः मम विलोचनपथात् न गच्छति तावत्
Three Times in SanskritDear in SanskritObservation in SanskritFebrility in SanskritDepravation in SanskritFeigning in SanskritLovesome in SanskritDevelop in SanskritCustomer in SanskritShaft in SanskritNanny-goat in SanskritCognize in SanskritImpoundment in SanskritMule in SanskritBlind in SanskritHorrid in SanskritLooking in SanskritMasterpiece in SanskritLifeless in SanskritLord in Sanskrit