Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fable Sanskrit Meaning

किंवदन्ती, जनश्रुतिः, लोककथा

Definition

कल्पितं वा दृष्टं दृश्यम् आधारभूतं गृहीत्वा कृता रचना।
जनेषु प्रचलिताः कथाः।
अनौपचारिकं सम्भाषणम्।
लोकेषु वर्तमाना अयथार्था वार्ता।
तादृशः लोकवादः यस्य सत्यासत्यविषये किमपि प्रमाणं नास्ति।
कल्पितम् असत्यं वा कथनम्।

Example

मुन्शी प्रेमचन्दस्य कथायां ग्रामीणजीवनस्य सम्यक् वर्णनम् अस्ति।
बाल्यावस्थायां लोककथानां श्रवणार्थे मया हठः कृतः।
व्यर्थेन संलापेन समयः न कालापव्ययं मा कुरु।
कदाचित् किंवदन्ती जनानां मनसि भयम् उत्पादयति।
अस्य मन्दिरस्य विषये