Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fabric Sanskrit Meaning

अंशुकम्

Definition

यद् अङ्गम् आच्छादयति।
ऊर्णकर्पासादिभिः विनिर्मितं वस्तु।
वस्त्रप्रकारः यः स्कन्धे धार्यते।
वस्त्रविशेषः- कार्पासात् विनिर्मितम् अत्यन्तं मृदुवस्त्रम्।
पट्टसूत्रात् जातं वस्त्रम्।
किमपि वस्तु स्कन्धे विलम्बयितुम् उपयुक्ता रज्जुः ।
स्कन्धे धार्यमाणः वस्त्रविशेषः ।
योगस्य सः भागः यः वृषभस्य स्कन्ध

Example

अद्य विद्यालये सर्वे पारम्पारिकं वेशं परिदधति।
तेन उत्तरीयार्थं मीटरद्वयपरिमितं पटं क्रीतम्।
अधुना अंशुकं प्रचलितं नास्ति।
सः अंशुकस्य वस्त्रं धारयति।
कोमलम् वस्त्रं धृतवतिः नर्तिका नृत्यति।
उपनेत्रं कण्ठे विलम्बयितुं तेन उद्बन्धकं क्रीतम् ।
पुरुषाः अपि उत्तरीयं धारयन्ति ।
उपवहे