Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fabrication Sanskrit Meaning

असत्यवादः, मिथ्यावादः

Definition

साहित्येन सम्बन्धिता कृतिः।
कल्पनोद्भवः।
उत्पादनस्य क्रिया।
कस्यचित् वस्तुनः अवयवसंस्थानम्।
अर्थहीनः वार्तालापः।
कल्पितं वा दृष्टं दृश्यम् आधारभूतं गृहीत्वा कृता रचना।
करणस्य क्रिया
ब्रह्म सत्यं जगत् मिथ्या इति भ्रमात् जगत

Example

तुलसीदासस्य रामचरितमानस इति विश्वविख्याता साहित्यकृतिः।
सः कल्पितां कथां शृणोति।
कस्य आकृतिः एषा।
मुन्शी प्रेमचन्दस्य कथायां ग्रामीणजीवनस्य सम्यक् वर्णनम् अस्ति।
प्राचीनकालीनः केचन विद्वांसः मायावादस्य समर्थनम् अकरोत्।
तस्य शरीरस्य रचना अव्यङ्गा अस्ति।
विश्वस्मिन् सर्व