Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Face Sanskrit Meaning

अभिधानम्, अभिमुखय, अभिमुखीकृ, अभिव्यक्तिः, अभिव्यञ्जना, आननम्, आस्यम्, चुब्रम्, प्रतिकृ, प्रस्तारः, फलकम्, मुखम्, वक्त्रम्, वदनम्, वन्दनम्, श्मन्, संमुखीकृ, स्तरः

Definition

सा उक्तिः आचारो वा येन कस्यचित् गौरवो भवति।
मनुष्यजातीयः कोऽपि।
आ ओष्ठात् गलादिपर्यन्तम् शरीरावयवविशेषः येन प्राणिनः वदन्ति अदन्ति च।
कस्यापि वस्तुनः दैर्घ्यस्य अवधिः।
अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।
षोडशधा भक्त्यन्तर्गत

Example

मातुः पितुः च आदरः करणीयः।
अत्यधिकभयात् तस्य मुखात् ध्वनिरेव न निःसृतः।
अस्याः स्थाल्याः प्रान्तः क्षीणः अस्ति।
भक्तगणाः मन्दिरे प्रार्थनां कुर्वन्ति।
आप्लावात् संरक्षणार्थं तेन ग्रामस्य उन्नतभागे स्वकुटी निर्मिता।
सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी