Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Face Fungus Sanskrit Meaning

कूर्चकः, कोटः, घोटः, दाढिका, मुखरोमम्, श्मश्रुः

Definition

अवयवविशेषः- ओष्ठाद् अधः कपोल-द्वयात् परः मुखभागः।
पुंसः मुखे वर्धिताः लोमाः।

Example

तस्य हनौ व्रणम् अस्ति।
प्रायः महात्मनां बृहती श्मश्रुः वर्तते।