Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Facet Sanskrit Meaning

अंशः, भागः

Definition

खगादीनाम् अवयवविशेषः।
विशेषस्थितौ दक्षिणतः वामतः वा विस्तारः।
कस्यापि वस्तुनः शरीरस्य वा दक्षिणतः वामतः वा भागः।

चन्द्रस्य पञ्चदशानां कलानामापूरणं पञ्चदशाहोरात्रम्।
कस्यापि विषयस्य द्वयोः अधिकयोः परस्परविरोधिनोः तत्वयोः सिद्धान्तयोः वा दलयोः एकम्।
तत् वचनं यत् कोपि प्रमाणयितुम् इच्छति यस्य च अन्येन

Example

लुब्धकः खडगेन खगस्य पक्षौ अछिदत्।
श्यामः मम पार्श्वे उपाविशत्।

श्रीकृष्णस्य जन्मः कृष्णपक्षस्य अष्टम्यां तिथौ अभवत्।
भवान् कस्मिन् पक्षे।
प्रथमतः भवान् स्वस्य पक्षं न्यायाधीशस्य पुरतः प्रस्थापयतु।
शरपक्षः चित्रः अस्ति