Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Facial Expression Sanskrit Meaning

अभिधानम्, अभिव्यक्तिः, अभिव्यञ्जना, मुखम्

Definition

मनुष्यजातीयः कोऽपि।
अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।
कस्यचित् वस्तुनः अवयवसंस्थानम्।
अशुद्धा शर्करा ।
फलविशेषः- यद् वर्तुलाकारं कटु अस्ति तथा च यद् ओषधरूपेण उपयुज्यते।
वृक्षप्रकारः यस्य सुगन्धिता त्वक् व्य

Example

कस्य आकृतिः एषा।
ग्रामीणक्षेत्रेषु शर्कराकार्यशालायां खण्डशर्करा निर्मीयते ।
एतद् आमलकस्य सन्धितम्।
केरलप्रान्ते त्वक्सारस्य कृषिः क्रियते।
देवदत्तः व्याघ्रस्य उपमुखं धारयित्वा बालकैः सह क्रीडति।
माता उपस्करयुक्ते ओदने चोचस्य योजनं विस्मृतवती।
मृणालं मृदु तथा च सुषिरम् अस्ति।
भवतः