Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Facile Sanskrit Meaning

वाक्चतुर, वाक्पटु

Definition

यत् सुखेन कर्तुं शक्यते।
यद् क्लिष्टं नास्ति।
यः वाचि पटुः।
यः गन्तुं सुशकः अस्ति।

Example

ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
रामचरितमानस इति अक्लिष्टः ग्रन्थः अस्ति।
वाक्पटुः रमेशः वाक्चातुर्येण सर्वान् मोहयति।
हिमालयस्य शिखराणि सुगम्यानि न सन्ति।